सुबन्तावली ?मूर्छयितव्य

Roma

पुमान्एकद्विबहु
प्रथमामूर्छयितव्यः मूर्छयितव्यौ मूर्छयितव्याः
सम्बोधनम्मूर्छयितव्य मूर्छयितव्यौ मूर्छयितव्याः
द्वितीयामूर्छयितव्यम् मूर्छयितव्यौ मूर्छयितव्यान्
तृतीयामूर्छयितव्येन मूर्छयितव्याभ्याम् मूर्छयितव्यैः मूर्छयितव्येभिः
चतुर्थीमूर्छयितव्याय मूर्छयितव्याभ्याम् मूर्छयितव्येभ्यः
पञ्चमीमूर्छयितव्यात् मूर्छयितव्याभ्याम् मूर्छयितव्येभ्यः
षष्ठीमूर्छयितव्यस्य मूर्छयितव्ययोः मूर्छयितव्यानाम्
सप्तमीमूर्छयितव्ये मूर्छयितव्ययोः मूर्छयितव्येषु

समास मूर्छयितव्य

अव्यय ॰मूर्छयितव्यम् ॰मूर्छयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria