Declension table of ?mūrchayiṣyat

Deva

NeuterSingularDualPlural
Nominativemūrchayiṣyat mūrchayiṣyantī mūrchayiṣyatī mūrchayiṣyanti
Vocativemūrchayiṣyat mūrchayiṣyantī mūrchayiṣyatī mūrchayiṣyanti
Accusativemūrchayiṣyat mūrchayiṣyantī mūrchayiṣyatī mūrchayiṣyanti
Instrumentalmūrchayiṣyatā mūrchayiṣyadbhyām mūrchayiṣyadbhiḥ
Dativemūrchayiṣyate mūrchayiṣyadbhyām mūrchayiṣyadbhyaḥ
Ablativemūrchayiṣyataḥ mūrchayiṣyadbhyām mūrchayiṣyadbhyaḥ
Genitivemūrchayiṣyataḥ mūrchayiṣyatoḥ mūrchayiṣyatām
Locativemūrchayiṣyati mūrchayiṣyatoḥ mūrchayiṣyatsu

Adverb -mūrchayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria