सुबन्तावली ?मूर्छयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामूर्छयिष्यन्ती मूर्छयिष्यन्त्यौ मूर्छयिष्यन्त्यः
सम्बोधनम्मूर्छयिष्यन्ति मूर्छयिष्यन्त्यौ मूर्छयिष्यन्त्यः
द्वितीयामूर्छयिष्यन्तीम् मूर्छयिष्यन्त्यौ मूर्छयिष्यन्तीः
तृतीयामूर्छयिष्यन्त्या मूर्छयिष्यन्तीभ्याम् मूर्छयिष्यन्तीभिः
चतुर्थीमूर्छयिष्यन्त्यै मूर्छयिष्यन्तीभ्याम् मूर्छयिष्यन्तीभ्यः
पञ्चमीमूर्छयिष्यन्त्याः मूर्छयिष्यन्तीभ्याम् मूर्छयिष्यन्तीभ्यः
षष्ठीमूर्छयिष्यन्त्याः मूर्छयिष्यन्त्योः मूर्छयिष्यन्तीनाम्
सप्तमीमूर्छयिष्यन्त्याम् मूर्छयिष्यन्त्योः मूर्छयिष्यन्तीषु

समास मूर्छयिष्यन्ति मूर्छयिष्यन्ती

अव्यय ॰मूर्छयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria