Declension table of ?mūrchayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemūrchayiṣyantī mūrchayiṣyantyau mūrchayiṣyantyaḥ
Vocativemūrchayiṣyanti mūrchayiṣyantyau mūrchayiṣyantyaḥ
Accusativemūrchayiṣyantīm mūrchayiṣyantyau mūrchayiṣyantīḥ
Instrumentalmūrchayiṣyantyā mūrchayiṣyantībhyām mūrchayiṣyantībhiḥ
Dativemūrchayiṣyantyai mūrchayiṣyantībhyām mūrchayiṣyantībhyaḥ
Ablativemūrchayiṣyantyāḥ mūrchayiṣyantībhyām mūrchayiṣyantībhyaḥ
Genitivemūrchayiṣyantyāḥ mūrchayiṣyantyoḥ mūrchayiṣyantīnām
Locativemūrchayiṣyantyām mūrchayiṣyantyoḥ mūrchayiṣyantīṣu

Compound mūrchayiṣyanti - mūrchayiṣyantī -

Adverb -mūrchayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria