Declension table of ?mūrchayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemūrchayiṣyamāṇam mūrchayiṣyamāṇe mūrchayiṣyamāṇāni
Vocativemūrchayiṣyamāṇa mūrchayiṣyamāṇe mūrchayiṣyamāṇāni
Accusativemūrchayiṣyamāṇam mūrchayiṣyamāṇe mūrchayiṣyamāṇāni
Instrumentalmūrchayiṣyamāṇena mūrchayiṣyamāṇābhyām mūrchayiṣyamāṇaiḥ
Dativemūrchayiṣyamāṇāya mūrchayiṣyamāṇābhyām mūrchayiṣyamāṇebhyaḥ
Ablativemūrchayiṣyamāṇāt mūrchayiṣyamāṇābhyām mūrchayiṣyamāṇebhyaḥ
Genitivemūrchayiṣyamāṇasya mūrchayiṣyamāṇayoḥ mūrchayiṣyamāṇānām
Locativemūrchayiṣyamāṇe mūrchayiṣyamāṇayoḥ mūrchayiṣyamāṇeṣu

Compound mūrchayiṣyamāṇa -

Adverb -mūrchayiṣyamāṇam -mūrchayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria