Declension table of ?mūrchayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemūrchayiṣyamāṇaḥ mūrchayiṣyamāṇau mūrchayiṣyamāṇāḥ
Vocativemūrchayiṣyamāṇa mūrchayiṣyamāṇau mūrchayiṣyamāṇāḥ
Accusativemūrchayiṣyamāṇam mūrchayiṣyamāṇau mūrchayiṣyamāṇān
Instrumentalmūrchayiṣyamāṇena mūrchayiṣyamāṇābhyām mūrchayiṣyamāṇaiḥ mūrchayiṣyamāṇebhiḥ
Dativemūrchayiṣyamāṇāya mūrchayiṣyamāṇābhyām mūrchayiṣyamāṇebhyaḥ
Ablativemūrchayiṣyamāṇāt mūrchayiṣyamāṇābhyām mūrchayiṣyamāṇebhyaḥ
Genitivemūrchayiṣyamāṇasya mūrchayiṣyamāṇayoḥ mūrchayiṣyamāṇānām
Locativemūrchayiṣyamāṇe mūrchayiṣyamāṇayoḥ mūrchayiṣyamāṇeṣu

Compound mūrchayiṣyamāṇa -

Adverb -mūrchayiṣyamāṇam -mūrchayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria