सुबन्तावली ?मूर्छयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमामूर्छयत् मूर्छयन्ती मूर्छयती मूर्छयन्ति
सम्बोधनम्मूर्छयत् मूर्छयन्ती मूर्छयती मूर्छयन्ति
द्वितीयामूर्छयत् मूर्छयन्ती मूर्छयती मूर्छयन्ति
तृतीयामूर्छयता मूर्छयद्भ्याम् मूर्छयद्भिः
चतुर्थीमूर्छयते मूर्छयद्भ्याम् मूर्छयद्भ्यः
पञ्चमीमूर्छयतः मूर्छयद्भ्याम् मूर्छयद्भ्यः
षष्ठीमूर्छयतः मूर्छयतोः मूर्छयताम्
सप्तमीमूर्छयति मूर्छयतोः मूर्छयत्सु

अव्यय ॰मूर्छयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria