Declension table of ?mūrchayantī

Deva

FeminineSingularDualPlural
Nominativemūrchayantī mūrchayantyau mūrchayantyaḥ
Vocativemūrchayanti mūrchayantyau mūrchayantyaḥ
Accusativemūrchayantīm mūrchayantyau mūrchayantīḥ
Instrumentalmūrchayantyā mūrchayantībhyām mūrchayantībhiḥ
Dativemūrchayantyai mūrchayantībhyām mūrchayantībhyaḥ
Ablativemūrchayantyāḥ mūrchayantībhyām mūrchayantībhyaḥ
Genitivemūrchayantyāḥ mūrchayantyoḥ mūrchayantīnām
Locativemūrchayantyām mūrchayantyoḥ mūrchayantīṣu

Compound mūrchayanti - mūrchayantī -

Adverb -mūrchayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria