Declension table of ?mūrchayamānā

Deva

FeminineSingularDualPlural
Nominativemūrchayamānā mūrchayamāne mūrchayamānāḥ
Vocativemūrchayamāne mūrchayamāne mūrchayamānāḥ
Accusativemūrchayamānām mūrchayamāne mūrchayamānāḥ
Instrumentalmūrchayamānayā mūrchayamānābhyām mūrchayamānābhiḥ
Dativemūrchayamānāyai mūrchayamānābhyām mūrchayamānābhyaḥ
Ablativemūrchayamānāyāḥ mūrchayamānābhyām mūrchayamānābhyaḥ
Genitivemūrchayamānāyāḥ mūrchayamānayoḥ mūrchayamānānām
Locativemūrchayamānāyām mūrchayamānayoḥ mūrchayamānāsu

Adverb -mūrchayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria