Declension table of ?mūrchayamāna

Deva

NeuterSingularDualPlural
Nominativemūrchayamānam mūrchayamāne mūrchayamānāni
Vocativemūrchayamāna mūrchayamāne mūrchayamānāni
Accusativemūrchayamānam mūrchayamāne mūrchayamānāni
Instrumentalmūrchayamānena mūrchayamānābhyām mūrchayamānaiḥ
Dativemūrchayamānāya mūrchayamānābhyām mūrchayamānebhyaḥ
Ablativemūrchayamānāt mūrchayamānābhyām mūrchayamānebhyaḥ
Genitivemūrchayamānasya mūrchayamānayoḥ mūrchayamānānām
Locativemūrchayamāne mūrchayamānayoḥ mūrchayamāneṣu

Compound mūrchayamāna -

Adverb -mūrchayamānam -mūrchayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria