Declension table of ?mūrchayamāna

Deva

MasculineSingularDualPlural
Nominativemūrchayamānaḥ mūrchayamānau mūrchayamānāḥ
Vocativemūrchayamāna mūrchayamānau mūrchayamānāḥ
Accusativemūrchayamānam mūrchayamānau mūrchayamānān
Instrumentalmūrchayamānena mūrchayamānābhyām mūrchayamānaiḥ mūrchayamānebhiḥ
Dativemūrchayamānāya mūrchayamānābhyām mūrchayamānebhyaḥ
Ablativemūrchayamānāt mūrchayamānābhyām mūrchayamānebhyaḥ
Genitivemūrchayamānasya mūrchayamānayoḥ mūrchayamānānām
Locativemūrchayamāne mūrchayamānayoḥ mūrchayamāneṣu

Compound mūrchayamāna -

Adverb -mūrchayamānam -mūrchayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria