Declension table of ?mūrchantī

Deva

FeminineSingularDualPlural
Nominativemūrchantī mūrchantyau mūrchantyaḥ
Vocativemūrchanti mūrchantyau mūrchantyaḥ
Accusativemūrchantīm mūrchantyau mūrchantīḥ
Instrumentalmūrchantyā mūrchantībhyām mūrchantībhiḥ
Dativemūrchantyai mūrchantībhyām mūrchantībhyaḥ
Ablativemūrchantyāḥ mūrchantībhyām mūrchantībhyaḥ
Genitivemūrchantyāḥ mūrchantyoḥ mūrchantīnām
Locativemūrchantyām mūrchantyoḥ mūrchantīṣu

Compound mūrchanti - mūrchantī -

Adverb -mūrchanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria