सुबन्तावली ?मूलोत्पातनजीविन्

Roma

पुमान्एकद्विबहु
प्रथमामूलोत्पातनजीवी मूलोत्पातनजीविनौ मूलोत्पातनजीविनः
सम्बोधनम्मूलोत्पातनजीविन् मूलोत्पातनजीविनौ मूलोत्पातनजीविनः
द्वितीयामूलोत्पातनजीविनम् मूलोत्पातनजीविनौ मूलोत्पातनजीविनः
तृतीयामूलोत्पातनजीविना मूलोत्पातनजीविभ्याम् मूलोत्पातनजीविभिः
चतुर्थीमूलोत्पातनजीविने मूलोत्पातनजीविभ्याम् मूलोत्पातनजीविभ्यः
पञ्चमीमूलोत्पातनजीविनः मूलोत्पातनजीविभ्याम् मूलोत्पातनजीविभ्यः
षष्ठीमूलोत्पातनजीविनः मूलोत्पातनजीविनोः मूलोत्पातनजीविनाम्
सप्तमीमूलोत्पातनजीविनि मूलोत्पातनजीविनोः मूलोत्पातनजीविषु

समास मूलोत्पातनजीवि

अव्यय ॰मूलोत्पातनजीवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria