Declension table of ?mūlavibhujā

Deva

FeminineSingularDualPlural
Nominativemūlavibhujā mūlavibhuje mūlavibhujāḥ
Vocativemūlavibhuje mūlavibhuje mūlavibhujāḥ
Accusativemūlavibhujām mūlavibhuje mūlavibhujāḥ
Instrumentalmūlavibhujayā mūlavibhujābhyām mūlavibhujābhiḥ
Dativemūlavibhujāyai mūlavibhujābhyām mūlavibhujābhyaḥ
Ablativemūlavibhujāyāḥ mūlavibhujābhyām mūlavibhujābhyaḥ
Genitivemūlavibhujāyāḥ mūlavibhujayoḥ mūlavibhujānām
Locativemūlavibhujāyām mūlavibhujayoḥ mūlavibhujāsu

Adverb -mūlavibhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria