सुबन्तावली ?मूलनक्षत्रशान्ति

Roma

स्त्रीएकद्विबहु
प्रथमामूलनक्षत्रशान्तिः मूलनक्षत्रशान्ती मूलनक्षत्रशान्तयः
सम्बोधनम्मूलनक्षत्रशान्ते मूलनक्षत्रशान्ती मूलनक्षत्रशान्तयः
द्वितीयामूलनक्षत्रशान्तिम् मूलनक्षत्रशान्ती मूलनक्षत्रशान्तीः
तृतीयामूलनक्षत्रशान्त्या मूलनक्षत्रशान्तिभ्याम् मूलनक्षत्रशान्तिभिः
चतुर्थीमूलनक्षत्रशान्त्यै मूलनक्षत्रशान्तये मूलनक्षत्रशान्तिभ्याम् मूलनक्षत्रशान्तिभ्यः
पञ्चमीमूलनक्षत्रशान्त्याः मूलनक्षत्रशान्तेः मूलनक्षत्रशान्तिभ्याम् मूलनक्षत्रशान्तिभ्यः
षष्ठीमूलनक्षत्रशान्त्याः मूलनक्षत्रशान्तेः मूलनक्षत्रशान्त्योः मूलनक्षत्रशान्तीनाम्
सप्तमीमूलनक्षत्रशान्त्याम् मूलनक्षत्रशान्तौ मूलनक्षत्रशान्त्योः मूलनक्षत्रशान्तिषु

समास मूलनक्षत्रशान्ति

अव्यय ॰मूलनक्षत्रशान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria