सुबन्तावली ?मूलबर्हण

Roma

नपुंसकम्एकद्विबहु
प्रथमामूलबर्हणम् मूलबर्हणे मूलबर्हणानि
सम्बोधनम्मूलबर्हण मूलबर्हणे मूलबर्हणानि
द्वितीयामूलबर्हणम् मूलबर्हणे मूलबर्हणानि
तृतीयामूलबर्हणेन मूलबर्हणाभ्याम् मूलबर्हणैः
चतुर्थीमूलबर्हणाय मूलबर्हणाभ्याम् मूलबर्हणेभ्यः
पञ्चमीमूलबर्हणात् मूलबर्हणाभ्याम् मूलबर्हणेभ्यः
षष्ठीमूलबर्हणस्य मूलबर्हणयोः मूलबर्हणानाम्
सप्तमीमूलबर्हणे मूलबर्हणयोः मूलबर्हणेषु

समास मूलबर्हण

अव्यय ॰मूलबर्हणम् ॰मूलबर्हणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria