Declension table of mūlābhāvāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mūlābhāvā | mūlābhāve | mūlābhāvāḥ |
Vocative | mūlābhāve | mūlābhāve | mūlābhāvāḥ |
Accusative | mūlābhāvām | mūlābhāve | mūlābhāvāḥ |
Instrumental | mūlābhāvayā | mūlābhāvābhyām | mūlābhāvābhiḥ |
Dative | mūlābhāvāyai | mūlābhāvābhyām | mūlābhāvābhyaḥ |
Ablative | mūlābhāvāyāḥ | mūlābhāvābhyām | mūlābhāvābhyaḥ |
Genitive | mūlābhāvāyāḥ | mūlābhāvayoḥ | mūlābhāvānām |
Locative | mūlābhāvāyām | mūlābhāvayoḥ | mūlābhāvāsu |