Declension table of ?mūlābhāvā

Deva

FeminineSingularDualPlural
Nominativemūlābhāvā mūlābhāve mūlābhāvāḥ
Vocativemūlābhāve mūlābhāve mūlābhāvāḥ
Accusativemūlābhāvām mūlābhāve mūlābhāvāḥ
Instrumentalmūlābhāvayā mūlābhāvābhyām mūlābhāvābhiḥ
Dativemūlābhāvāyai mūlābhāvābhyām mūlābhāvābhyaḥ
Ablativemūlābhāvāyāḥ mūlābhāvābhyām mūlābhāvābhyaḥ
Genitivemūlābhāvāyāḥ mūlābhāvayoḥ mūlābhāvānām
Locativemūlābhāvāyām mūlābhāvayoḥ mūlābhāvāsu

Adverb -mūlābhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria