Declension table of mūlābhāva

Deva

NeuterSingularDualPlural
Nominativemūlābhāvam mūlābhāve mūlābhāvāni
Vocativemūlābhāva mūlābhāve mūlābhāvāni
Accusativemūlābhāvam mūlābhāve mūlābhāvāni
Instrumentalmūlābhāvena mūlābhāvābhyām mūlābhāvaiḥ
Dativemūlābhāvāya mūlābhāvābhyām mūlābhāvebhyaḥ
Ablativemūlābhāvāt mūlābhāvābhyām mūlābhāvebhyaḥ
Genitivemūlābhāvasya mūlābhāvayoḥ mūlābhāvānām
Locativemūlābhāve mūlābhāvayoḥ mūlābhāveṣu

Compound mūlābhāva -

Adverb -mūlābhāvam -mūlābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria