सुबन्तावली ?मूकलराय

Roma

पुमान्एकद्विबहु
प्रथमामूकलरायः मूकलरायौ मूकलरायाः
सम्बोधनम्मूकलराय मूकलरायौ मूकलरायाः
द्वितीयामूकलरायम् मूकलरायौ मूकलरायान्
तृतीयामूकलरायेण मूकलरायाभ्याम् मूकलरायैः मूकलरायेभिः
चतुर्थीमूकलरायाय मूकलरायाभ्याम् मूकलरायेभ्यः
पञ्चमीमूकलरायात् मूकलरायाभ्याम् मूकलरायेभ्यः
षष्ठीमूकलरायस्य मूकलराययोः मूकलरायाणाम्
सप्तमीमूकलराये मूकलराययोः मूकलरायेषु

समास मूकलराय

अव्यय ॰मूकलरायम् ॰मूकलरायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria