Declension table of ?mūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemūṣyamāṇam mūṣyamāṇe mūṣyamāṇāni
Vocativemūṣyamāṇa mūṣyamāṇe mūṣyamāṇāni
Accusativemūṣyamāṇam mūṣyamāṇe mūṣyamāṇāni
Instrumentalmūṣyamāṇena mūṣyamāṇābhyām mūṣyamāṇaiḥ
Dativemūṣyamāṇāya mūṣyamāṇābhyām mūṣyamāṇebhyaḥ
Ablativemūṣyamāṇāt mūṣyamāṇābhyām mūṣyamāṇebhyaḥ
Genitivemūṣyamāṇasya mūṣyamāṇayoḥ mūṣyamāṇānām
Locativemūṣyamāṇe mūṣyamāṇayoḥ mūṣyamāṇeṣu

Compound mūṣyamāṇa -

Adverb -mūṣyamāṇam -mūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria