Declension table of ?mūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemūṣyamāṇaḥ mūṣyamāṇau mūṣyamāṇāḥ
Vocativemūṣyamāṇa mūṣyamāṇau mūṣyamāṇāḥ
Accusativemūṣyamāṇam mūṣyamāṇau mūṣyamāṇān
Instrumentalmūṣyamāṇena mūṣyamāṇābhyām mūṣyamāṇaiḥ mūṣyamāṇebhiḥ
Dativemūṣyamāṇāya mūṣyamāṇābhyām mūṣyamāṇebhyaḥ
Ablativemūṣyamāṇāt mūṣyamāṇābhyām mūṣyamāṇebhyaḥ
Genitivemūṣyamāṇasya mūṣyamāṇayoḥ mūṣyamāṇānām
Locativemūṣyamāṇe mūṣyamāṇayoḥ mūṣyamāṇeṣu

Compound mūṣyamāṇa -

Adverb -mūṣyamāṇam -mūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria