Declension table of ?mūṣya

Deva

NeuterSingularDualPlural
Nominativemūṣyam mūṣye mūṣyāṇi
Vocativemūṣya mūṣye mūṣyāṇi
Accusativemūṣyam mūṣye mūṣyāṇi
Instrumentalmūṣyeṇa mūṣyābhyām mūṣyaiḥ
Dativemūṣyāya mūṣyābhyām mūṣyebhyaḥ
Ablativemūṣyāt mūṣyābhyām mūṣyebhyaḥ
Genitivemūṣyasya mūṣyayoḥ mūṣyāṇām
Locativemūṣye mūṣyayoḥ mūṣyeṣu

Compound mūṣya -

Adverb -mūṣyam -mūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria