Declension table of ?mūṣya

Deva

MasculineSingularDualPlural
Nominativemūṣyaḥ mūṣyau mūṣyāḥ
Vocativemūṣya mūṣyau mūṣyāḥ
Accusativemūṣyam mūṣyau mūṣyān
Instrumentalmūṣyeṇa mūṣyābhyām mūṣyaiḥ
Dativemūṣyāya mūṣyābhyām mūṣyebhyaḥ
Ablativemūṣyāt mūṣyābhyām mūṣyebhyaḥ
Genitivemūṣyasya mūṣyayoḥ mūṣyāṇām
Locativemūṣye mūṣyayoḥ mūṣyeṣu

Compound mūṣya -

Adverb -mūṣyam -mūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria