Declension table of ?mūṣitavya

Deva

NeuterSingularDualPlural
Nominativemūṣitavyam mūṣitavye mūṣitavyāni
Vocativemūṣitavya mūṣitavye mūṣitavyāni
Accusativemūṣitavyam mūṣitavye mūṣitavyāni
Instrumentalmūṣitavyena mūṣitavyābhyām mūṣitavyaiḥ
Dativemūṣitavyāya mūṣitavyābhyām mūṣitavyebhyaḥ
Ablativemūṣitavyāt mūṣitavyābhyām mūṣitavyebhyaḥ
Genitivemūṣitavyasya mūṣitavyayoḥ mūṣitavyānām
Locativemūṣitavye mūṣitavyayoḥ mūṣitavyeṣu

Compound mūṣitavya -

Adverb -mūṣitavyam -mūṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria