सुबन्तावली ?मूषिकाञ्चित

Roma

पुमान्एकद्विबहु
प्रथमामूषिकाञ्चितः मूषिकाञ्चितौ मूषिकाञ्चिताः
सम्बोधनम्मूषिकाञ्चित मूषिकाञ्चितौ मूषिकाञ्चिताः
द्वितीयामूषिकाञ्चितम् मूषिकाञ्चितौ मूषिकाञ्चितान्
तृतीयामूषिकाञ्चितेन मूषिकाञ्चिताभ्याम् मूषिकाञ्चितैः मूषिकाञ्चितेभिः
चतुर्थीमूषिकाञ्चिताय मूषिकाञ्चिताभ्याम् मूषिकाञ्चितेभ्यः
पञ्चमीमूषिकाञ्चितात् मूषिकाञ्चिताभ्याम् मूषिकाञ्चितेभ्यः
षष्ठीमूषिकाञ्चितस्य मूषिकाञ्चितयोः मूषिकाञ्चितानाम्
सप्तमीमूषिकाञ्चिते मूषिकाञ्चितयोः मूषिकाञ्चितेषु

समास मूषिकाञ्चित

अव्यय ॰मूषिकाञ्चितम् ॰मूषिकाञ्चितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria