Declension table of ?mūṣiṣyat

Deva

MasculineSingularDualPlural
Nominativemūṣiṣyan mūṣiṣyantau mūṣiṣyantaḥ
Vocativemūṣiṣyan mūṣiṣyantau mūṣiṣyantaḥ
Accusativemūṣiṣyantam mūṣiṣyantau mūṣiṣyataḥ
Instrumentalmūṣiṣyatā mūṣiṣyadbhyām mūṣiṣyadbhiḥ
Dativemūṣiṣyate mūṣiṣyadbhyām mūṣiṣyadbhyaḥ
Ablativemūṣiṣyataḥ mūṣiṣyadbhyām mūṣiṣyadbhyaḥ
Genitivemūṣiṣyataḥ mūṣiṣyatoḥ mūṣiṣyatām
Locativemūṣiṣyati mūṣiṣyatoḥ mūṣiṣyatsu

Compound mūṣiṣyat -

Adverb -mūṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria