Declension table of ?mūṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativemūṣiṣyantī mūṣiṣyantyau mūṣiṣyantyaḥ
Vocativemūṣiṣyanti mūṣiṣyantyau mūṣiṣyantyaḥ
Accusativemūṣiṣyantīm mūṣiṣyantyau mūṣiṣyantīḥ
Instrumentalmūṣiṣyantyā mūṣiṣyantībhyām mūṣiṣyantībhiḥ
Dativemūṣiṣyantyai mūṣiṣyantībhyām mūṣiṣyantībhyaḥ
Ablativemūṣiṣyantyāḥ mūṣiṣyantībhyām mūṣiṣyantībhyaḥ
Genitivemūṣiṣyantyāḥ mūṣiṣyantyoḥ mūṣiṣyantīnām
Locativemūṣiṣyantyām mūṣiṣyantyoḥ mūṣiṣyantīṣu

Compound mūṣiṣyanti - mūṣiṣyantī -

Adverb -mūṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria