Declension table of ?mūṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemūṣiṣyamāṇā mūṣiṣyamāṇe mūṣiṣyamāṇāḥ
Vocativemūṣiṣyamāṇe mūṣiṣyamāṇe mūṣiṣyamāṇāḥ
Accusativemūṣiṣyamāṇām mūṣiṣyamāṇe mūṣiṣyamāṇāḥ
Instrumentalmūṣiṣyamāṇayā mūṣiṣyamāṇābhyām mūṣiṣyamāṇābhiḥ
Dativemūṣiṣyamāṇāyai mūṣiṣyamāṇābhyām mūṣiṣyamāṇābhyaḥ
Ablativemūṣiṣyamāṇāyāḥ mūṣiṣyamāṇābhyām mūṣiṣyamāṇābhyaḥ
Genitivemūṣiṣyamāṇāyāḥ mūṣiṣyamāṇayoḥ mūṣiṣyamāṇānām
Locativemūṣiṣyamāṇāyām mūṣiṣyamāṇayoḥ mūṣiṣyamāṇāsu

Adverb -mūṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria