Declension table of ?mūṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemūṣiṣyamāṇaḥ mūṣiṣyamāṇau mūṣiṣyamāṇāḥ
Vocativemūṣiṣyamāṇa mūṣiṣyamāṇau mūṣiṣyamāṇāḥ
Accusativemūṣiṣyamāṇam mūṣiṣyamāṇau mūṣiṣyamāṇān
Instrumentalmūṣiṣyamāṇena mūṣiṣyamāṇābhyām mūṣiṣyamāṇaiḥ mūṣiṣyamāṇebhiḥ
Dativemūṣiṣyamāṇāya mūṣiṣyamāṇābhyām mūṣiṣyamāṇebhyaḥ
Ablativemūṣiṣyamāṇāt mūṣiṣyamāṇābhyām mūṣiṣyamāṇebhyaḥ
Genitivemūṣiṣyamāṇasya mūṣiṣyamāṇayoḥ mūṣiṣyamāṇānām
Locativemūṣiṣyamāṇe mūṣiṣyamāṇayoḥ mūṣiṣyamāṇeṣu

Compound mūṣiṣyamāṇa -

Adverb -mūṣiṣyamāṇam -mūṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria