Declension table of ?mūṣat

Deva

NeuterSingularDualPlural
Nominativemūṣat mūṣantī mūṣatī mūṣanti
Vocativemūṣat mūṣantī mūṣatī mūṣanti
Accusativemūṣat mūṣantī mūṣatī mūṣanti
Instrumentalmūṣatā mūṣadbhyām mūṣadbhiḥ
Dativemūṣate mūṣadbhyām mūṣadbhyaḥ
Ablativemūṣataḥ mūṣadbhyām mūṣadbhyaḥ
Genitivemūṣataḥ mūṣatoḥ mūṣatām
Locativemūṣati mūṣatoḥ mūṣatsu

Adverb -mūṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria