Declension table of ?mūṣat

Deva

MasculineSingularDualPlural
Nominativemūṣan mūṣantau mūṣantaḥ
Vocativemūṣan mūṣantau mūṣantaḥ
Accusativemūṣantam mūṣantau mūṣataḥ
Instrumentalmūṣatā mūṣadbhyām mūṣadbhiḥ
Dativemūṣate mūṣadbhyām mūṣadbhyaḥ
Ablativemūṣataḥ mūṣadbhyām mūṣadbhyaḥ
Genitivemūṣataḥ mūṣatoḥ mūṣatām
Locativemūṣati mūṣatoḥ mūṣatsu

Compound mūṣat -

Adverb -mūṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria