Declension table of ?mūṣantī

Deva

FeminineSingularDualPlural
Nominativemūṣantī mūṣantyau mūṣantyaḥ
Vocativemūṣanti mūṣantyau mūṣantyaḥ
Accusativemūṣantīm mūṣantyau mūṣantīḥ
Instrumentalmūṣantyā mūṣantībhyām mūṣantībhiḥ
Dativemūṣantyai mūṣantībhyām mūṣantībhyaḥ
Ablativemūṣantyāḥ mūṣantībhyām mūṣantībhyaḥ
Genitivemūṣantyāḥ mūṣantyoḥ mūṣantīnām
Locativemūṣantyām mūṣantyoḥ mūṣantīṣu

Compound mūṣanti - mūṣantī -

Adverb -mūṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria