Declension table of ?mūṣamāṇā

Deva

FeminineSingularDualPlural
Nominativemūṣamāṇā mūṣamāṇe mūṣamāṇāḥ
Vocativemūṣamāṇe mūṣamāṇe mūṣamāṇāḥ
Accusativemūṣamāṇām mūṣamāṇe mūṣamāṇāḥ
Instrumentalmūṣamāṇayā mūṣamāṇābhyām mūṣamāṇābhiḥ
Dativemūṣamāṇāyai mūṣamāṇābhyām mūṣamāṇābhyaḥ
Ablativemūṣamāṇāyāḥ mūṣamāṇābhyām mūṣamāṇābhyaḥ
Genitivemūṣamāṇāyāḥ mūṣamāṇayoḥ mūṣamāṇānām
Locativemūṣamāṇāyām mūṣamāṇayoḥ mūṣamāṇāsu

Adverb -mūṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria