Declension table of ?mūṣamāṇa

Deva

NeuterSingularDualPlural
Nominativemūṣamāṇam mūṣamāṇe mūṣamāṇāni
Vocativemūṣamāṇa mūṣamāṇe mūṣamāṇāni
Accusativemūṣamāṇam mūṣamāṇe mūṣamāṇāni
Instrumentalmūṣamāṇena mūṣamāṇābhyām mūṣamāṇaiḥ
Dativemūṣamāṇāya mūṣamāṇābhyām mūṣamāṇebhyaḥ
Ablativemūṣamāṇāt mūṣamāṇābhyām mūṣamāṇebhyaḥ
Genitivemūṣamāṇasya mūṣamāṇayoḥ mūṣamāṇānām
Locativemūṣamāṇe mūṣamāṇayoḥ mūṣamāṇeṣu

Compound mūṣamāṇa -

Adverb -mūṣamāṇam -mūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria