Declension table of ?mūṣamāṇa

Deva

MasculineSingularDualPlural
Nominativemūṣamāṇaḥ mūṣamāṇau mūṣamāṇāḥ
Vocativemūṣamāṇa mūṣamāṇau mūṣamāṇāḥ
Accusativemūṣamāṇam mūṣamāṇau mūṣamāṇān
Instrumentalmūṣamāṇena mūṣamāṇābhyām mūṣamāṇaiḥ
Dativemūṣamāṇāya mūṣamāṇābhyām mūṣamāṇebhyaḥ
Ablativemūṣamāṇāt mūṣamāṇābhyām mūṣamāṇebhyaḥ
Genitivemūṣamāṇasya mūṣamāṇayoḥ mūṣamāṇānām
Locativemūṣamāṇe mūṣamāṇayoḥ mūṣamāṇeṣu

Compound mūṣamāṇa -

Adverb -mūṣamāṇam -mūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria