Declension table of ?mūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativemūṣaṇīyā mūṣaṇīye mūṣaṇīyāḥ
Vocativemūṣaṇīye mūṣaṇīye mūṣaṇīyāḥ
Accusativemūṣaṇīyām mūṣaṇīye mūṣaṇīyāḥ
Instrumentalmūṣaṇīyayā mūṣaṇīyābhyām mūṣaṇīyābhiḥ
Dativemūṣaṇīyāyai mūṣaṇīyābhyām mūṣaṇīyābhyaḥ
Ablativemūṣaṇīyāyāḥ mūṣaṇīyābhyām mūṣaṇīyābhyaḥ
Genitivemūṣaṇīyāyāḥ mūṣaṇīyayoḥ mūṣaṇīyānām
Locativemūṣaṇīyāyām mūṣaṇīyayoḥ mūṣaṇīyāsu

Adverb -mūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria