Declension table of ?mūṣaṇīya

Deva

NeuterSingularDualPlural
Nominativemūṣaṇīyam mūṣaṇīye mūṣaṇīyāni
Vocativemūṣaṇīya mūṣaṇīye mūṣaṇīyāni
Accusativemūṣaṇīyam mūṣaṇīye mūṣaṇīyāni
Instrumentalmūṣaṇīyena mūṣaṇīyābhyām mūṣaṇīyaiḥ
Dativemūṣaṇīyāya mūṣaṇīyābhyām mūṣaṇīyebhyaḥ
Ablativemūṣaṇīyāt mūṣaṇīyābhyām mūṣaṇīyebhyaḥ
Genitivemūṣaṇīyasya mūṣaṇīyayoḥ mūṣaṇīyānām
Locativemūṣaṇīye mūṣaṇīyayoḥ mūṣaṇīyeṣu

Compound mūṣaṇīya -

Adverb -mūṣaṇīyam -mūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria