Declension table of ?mūṣaṇīya

Deva

MasculineSingularDualPlural
Nominativemūṣaṇīyaḥ mūṣaṇīyau mūṣaṇīyāḥ
Vocativemūṣaṇīya mūṣaṇīyau mūṣaṇīyāḥ
Accusativemūṣaṇīyam mūṣaṇīyau mūṣaṇīyān
Instrumentalmūṣaṇīyena mūṣaṇīyābhyām mūṣaṇīyaiḥ
Dativemūṣaṇīyāya mūṣaṇīyābhyām mūṣaṇīyebhyaḥ
Ablativemūṣaṇīyāt mūṣaṇīyābhyām mūṣaṇīyebhyaḥ
Genitivemūṣaṇīyasya mūṣaṇīyayoḥ mūṣaṇīyānām
Locativemūṣaṇīye mūṣaṇīyayoḥ mūṣaṇīyeṣu

Compound mūṣaṇīya -

Adverb -mūṣaṇīyam -mūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria