Declension table of ?mūṣaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mūṣaṇīyaḥ | mūṣaṇīyau | mūṣaṇīyāḥ |
Vocative | mūṣaṇīya | mūṣaṇīyau | mūṣaṇīyāḥ |
Accusative | mūṣaṇīyam | mūṣaṇīyau | mūṣaṇīyān |
Instrumental | mūṣaṇīyena | mūṣaṇīyābhyām | mūṣaṇīyaiḥ |
Dative | mūṣaṇīyāya | mūṣaṇīyābhyām | mūṣaṇīyebhyaḥ |
Ablative | mūṣaṇīyāt | mūṣaṇīyābhyām | mūṣaṇīyebhyaḥ |
Genitive | mūṣaṇīyasya | mūṣaṇīyayoḥ | mūṣaṇīyānām |
Locative | mūṣaṇīye | mūṣaṇīyayoḥ | mūṣaṇīyeṣu |