Declension table of ?mūṣṭavatī

Deva

FeminineSingularDualPlural
Nominativemūṣṭavatī mūṣṭavatyau mūṣṭavatyaḥ
Vocativemūṣṭavati mūṣṭavatyau mūṣṭavatyaḥ
Accusativemūṣṭavatīm mūṣṭavatyau mūṣṭavatīḥ
Instrumentalmūṣṭavatyā mūṣṭavatībhyām mūṣṭavatībhiḥ
Dativemūṣṭavatyai mūṣṭavatībhyām mūṣṭavatībhyaḥ
Ablativemūṣṭavatyāḥ mūṣṭavatībhyām mūṣṭavatībhyaḥ
Genitivemūṣṭavatyāḥ mūṣṭavatyoḥ mūṣṭavatīnām
Locativemūṣṭavatyām mūṣṭavatyoḥ mūṣṭavatīṣu

Compound mūṣṭavati - mūṣṭavatī -

Adverb -mūṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria