Declension table of ?mūṣṭavat

Deva

NeuterSingularDualPlural
Nominativemūṣṭavat mūṣṭavantī mūṣṭavatī mūṣṭavanti
Vocativemūṣṭavat mūṣṭavantī mūṣṭavatī mūṣṭavanti
Accusativemūṣṭavat mūṣṭavantī mūṣṭavatī mūṣṭavanti
Instrumentalmūṣṭavatā mūṣṭavadbhyām mūṣṭavadbhiḥ
Dativemūṣṭavate mūṣṭavadbhyām mūṣṭavadbhyaḥ
Ablativemūṣṭavataḥ mūṣṭavadbhyām mūṣṭavadbhyaḥ
Genitivemūṣṭavataḥ mūṣṭavatoḥ mūṣṭavatām
Locativemūṣṭavati mūṣṭavatoḥ mūṣṭavatsu

Adverb -mūṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria