Declension table of ?mūṣṭa

Deva

NeuterSingularDualPlural
Nominativemūṣṭam mūṣṭe mūṣṭāni
Vocativemūṣṭa mūṣṭe mūṣṭāni
Accusativemūṣṭam mūṣṭe mūṣṭāni
Instrumentalmūṣṭena mūṣṭābhyām mūṣṭaiḥ
Dativemūṣṭāya mūṣṭābhyām mūṣṭebhyaḥ
Ablativemūṣṭāt mūṣṭābhyām mūṣṭebhyaḥ
Genitivemūṣṭasya mūṣṭayoḥ mūṣṭānām
Locativemūṣṭe mūṣṭayoḥ mūṣṭeṣu

Compound mūṣṭa -

Adverb -mūṣṭam -mūṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria