Declension table of ?mūḍhavatī

Deva

FeminineSingularDualPlural
Nominativemūḍhavatī mūḍhavatyau mūḍhavatyaḥ
Vocativemūḍhavati mūḍhavatyau mūḍhavatyaḥ
Accusativemūḍhavatīm mūḍhavatyau mūḍhavatīḥ
Instrumentalmūḍhavatyā mūḍhavatībhyām mūḍhavatībhiḥ
Dativemūḍhavatyai mūḍhavatībhyām mūḍhavatībhyaḥ
Ablativemūḍhavatyāḥ mūḍhavatībhyām mūḍhavatībhyaḥ
Genitivemūḍhavatyāḥ mūḍhavatyoḥ mūḍhavatīnām
Locativemūḍhavatyām mūḍhavatyoḥ mūḍhavatīṣu

Compound mūḍhavati - mūḍhavatī -

Adverb -mūḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria