Declension table of ?mūḍhavat

Deva

MasculineSingularDualPlural
Nominativemūḍhavān mūḍhavantau mūḍhavantaḥ
Vocativemūḍhavan mūḍhavantau mūḍhavantaḥ
Accusativemūḍhavantam mūḍhavantau mūḍhavataḥ
Instrumentalmūḍhavatā mūḍhavadbhyām mūḍhavadbhiḥ
Dativemūḍhavate mūḍhavadbhyām mūḍhavadbhyaḥ
Ablativemūḍhavataḥ mūḍhavadbhyām mūḍhavadbhyaḥ
Genitivemūḍhavataḥ mūḍhavatoḥ mūḍhavatām
Locativemūḍhavati mūḍhavatoḥ mūḍhavatsu

Compound mūḍhavat -

Adverb -mūḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria