Declension table of ?mūḍhacetasā

Deva

FeminineSingularDualPlural
Nominativemūḍhacetasā mūḍhacetase mūḍhacetasāḥ
Vocativemūḍhacetase mūḍhacetase mūḍhacetasāḥ
Accusativemūḍhacetasām mūḍhacetase mūḍhacetasāḥ
Instrumentalmūḍhacetasayā mūḍhacetasābhyām mūḍhacetasābhiḥ
Dativemūḍhacetasāyai mūḍhacetasābhyām mūḍhacetasābhyaḥ
Ablativemūḍhacetasāyāḥ mūḍhacetasābhyām mūḍhacetasābhyaḥ
Genitivemūḍhacetasāyāḥ mūḍhacetasayoḥ mūḍhacetasānām
Locativemūḍhacetasāyām mūḍhacetasayoḥ mūḍhacetasāsu

Adverb -mūḍhacetasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria