सुबन्तावली ?मूढचक्षुर्गदच्छेतृ

Roma

पुमान्एकद्विबहु
प्रथमामूढचक्षुर्गदच्छेता मूढचक्षुर्गदच्छेतारौ मूढचक्षुर्गदच्छेतारः
सम्बोधनम्मूढचक्षुर्गदच्छेतः मूढचक्षुर्गदच्छेतारौ मूढचक्षुर्गदच्छेतारः
द्वितीयामूढचक्षुर्गदच्छेतारम् मूढचक्षुर्गदच्छेतारौ मूढचक्षुर्गदच्छेतॄन्
तृतीयामूढचक्षुर्गदच्छेत्रा मूढचक्षुर्गदच्छेतृभ्याम् मूढचक्षुर्गदच्छेतृभिः
चतुर्थीमूढचक्षुर्गदच्छेत्रे मूढचक्षुर्गदच्छेतृभ्याम् मूढचक्षुर्गदच्छेतृभ्यः
पञ्चमीमूढचक्षुर्गदच्छेतुः मूढचक्षुर्गदच्छेतृभ्याम् मूढचक्षुर्गदच्छेतृभ्यः
षष्ठीमूढचक्षुर्गदच्छेतुः मूढचक्षुर्गदच्छेत्रोः मूढचक्षुर्गदच्छेतॄणाम्
सप्तमीमूढचक्षुर्गदच्छेतरि मूढचक्षुर्गदच्छेत्रोः मूढचक्षुर्गदच्छेतृषु

समास मूढचक्षुर्गदच्छेतृ

अव्यय ॰मूढचक्षुर्गदच्छेतृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria