Declension table of ?musyat

Deva

MasculineSingularDualPlural
Nominativemusyan musyantau musyantaḥ
Vocativemusyan musyantau musyantaḥ
Accusativemusyantam musyantau musyataḥ
Instrumentalmusyatā musyadbhyām musyadbhiḥ
Dativemusyate musyadbhyām musyadbhyaḥ
Ablativemusyataḥ musyadbhyām musyadbhyaḥ
Genitivemusyataḥ musyatoḥ musyatām
Locativemusyati musyatoḥ musyatsu

Compound musyat -

Adverb -musyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria