Declension table of ?musyantī

Deva

FeminineSingularDualPlural
Nominativemusyantī musyantyau musyantyaḥ
Vocativemusyanti musyantyau musyantyaḥ
Accusativemusyantīm musyantyau musyantīḥ
Instrumentalmusyantyā musyantībhyām musyantībhiḥ
Dativemusyantyai musyantībhyām musyantībhyaḥ
Ablativemusyantyāḥ musyantībhyām musyantībhyaḥ
Genitivemusyantyāḥ musyantyoḥ musyantīnām
Locativemusyantyām musyantyoḥ musyantīṣu

Compound musyanti - musyantī -

Adverb -musyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria