Declension table of ?musyamāna

Deva

NeuterSingularDualPlural
Nominativemusyamānam musyamāne musyamānāni
Vocativemusyamāna musyamāne musyamānāni
Accusativemusyamānam musyamāne musyamānāni
Instrumentalmusyamānena musyamānābhyām musyamānaiḥ
Dativemusyamānāya musyamānābhyām musyamānebhyaḥ
Ablativemusyamānāt musyamānābhyām musyamānebhyaḥ
Genitivemusyamānasya musyamānayoḥ musyamānānām
Locativemusyamāne musyamānayoḥ musyamāneṣu

Compound musyamāna -

Adverb -musyamānam -musyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria