Declension table of ?musyamāna

Deva

MasculineSingularDualPlural
Nominativemusyamānaḥ musyamānau musyamānāḥ
Vocativemusyamāna musyamānau musyamānāḥ
Accusativemusyamānam musyamānau musyamānān
Instrumentalmusyamānena musyamānābhyām musyamānaiḥ musyamānebhiḥ
Dativemusyamānāya musyamānābhyām musyamānebhyaḥ
Ablativemusyamānāt musyamānābhyām musyamānebhyaḥ
Genitivemusyamānasya musyamānayoḥ musyamānānām
Locativemusyamāne musyamānayoḥ musyamāneṣu

Compound musyamāna -

Adverb -musyamānam -musyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria