Declension table of ?murvyamāṇā

Deva

FeminineSingularDualPlural
Nominativemurvyamāṇā murvyamāṇe murvyamāṇāḥ
Vocativemurvyamāṇe murvyamāṇe murvyamāṇāḥ
Accusativemurvyamāṇām murvyamāṇe murvyamāṇāḥ
Instrumentalmurvyamāṇayā murvyamāṇābhyām murvyamāṇābhiḥ
Dativemurvyamāṇāyai murvyamāṇābhyām murvyamāṇābhyaḥ
Ablativemurvyamāṇāyāḥ murvyamāṇābhyām murvyamāṇābhyaḥ
Genitivemurvyamāṇāyāḥ murvyamāṇayoḥ murvyamāṇānām
Locativemurvyamāṇāyām murvyamāṇayoḥ murvyamāṇāsu

Adverb -murvyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria